SHREE VISHNU SAHASRANAMAVALI ।। श्री विष्णुसहस्त्रनामावलिः ।।

SHREE VISHNU SAHASRANAMAVALI ।। श्री विष्णुसहस्त्रनामावलिः ।।

Posted By Admin on Saturday May 14 2022 143
Bhakti Sagar » Stotra (स्तोत्र)


SHREE VISHNU SAHASRANAMAVALI

।। श्री विष्णुसहस्त्रनामावलिः ।।

vishnu%2Bbhagwan

 

 

1 ऊँ विश्वस्मै नमः ।
2 ऊँ विष्णवे नमः ।
3 ऊँ वषट्काराय नमः ।
4 ऊँ भूतभव्यभवत्प्रभवे नमः ।
5 ऊँ भूतकृते नमः ।
6 ऊँ भूतभृते नमः ।
7 ऊँ भावाय नमः ।
8 ऊँ भूतात्मने नमः ।
9 ऊँ भूतभावनाय नमः ।
10 ऊँ पूतात्मने नमः।
11 ऊँ परमात्मने नमः ।
12 ऊँ मुक्तानां परमायै गतये नमः ।
13 ऊँ अव्ययाय नमः ।
14 ऊँ पुरूषाय नमः ।
15 ऊँ साक्षिणे नमः ।
16 ऊँ क्षेत्रज्ञाय नमः ।
17 ऊँ अक्षराय नमः ।
18 ऊँ योगाय नमः ।
19 ऊँ योगविदां नेत्रे नमः ।
20 ऊँ प्रधानपुरुषेश्वराय नमः ।
21 ऊँ नारसिंहवपुषे नमः ।
22 ऊँ श्रीमते नमः ।
23 ऊँ केशवाय नमः ।
24 ऊँ पुरूषोत्तमाय नमः ।
25 ऊँ सर्वस्मै नमः ।
26 ऊँ शर्वाय नमः ।
27 ऊँ शिवाय नमः ।
28 ऊँ स्थाणवे नमः ।
29 ऊँ भूतादये नमः ।
30 ऊँ निधयेऽव्ययाय नमः ।
31 ऊँ सम्भवाय नमः ।
32 ऊँ भावनाय नमः ।
33 ऊँ भर्त्रे नमः ।
34 ऊँ प्रभवाय नमः।
35 ऊँ प्रभवे नमः ।
36 ऊँ ईश्वराय नमः ।
37 ऊँ स्वयम्भुवे नमः ।
38 ऊँ शम्भवे नमः ।
39 ऊँ आदित्याय नमः ।
40 ऊँ पुष्कराक्षाय नमः ।
41 ऊँ महास्वनाय नमः ।
42 ऊँ अनादिनिधनाय नमः ।
43 ऊँ धात्रे नमः ।
44 ऊँ विधात्रे नमः ।
45 ऊँ धातवे उत्तमाय नमः ।
46 ऊँ अप्रमेयाय नमः ।
47 ऊँ हृषीकेशाय नमः ।
48 ऊँ पद्मनाभाय नमः ।
49 ऊँ अमरप्रभवे नमः ।
50 ऊँ विश्वकर्मणे नमः ।
51 ऊँ मनवे नमः ।
52 ऊँ त्वष्ट्रे नमः ।
53 ऊँ स्थविष्ठाय नमः ।
54 ऊँ स्थविराय ध्रुवाय नमः ।
55 ऊँ अग्राह्याय नमः ।
56 ऊँ शाश्वताय नमः ।
57 ऊँ कृष्णाय नमः ।
58 ऊँ लोहिताक्षाय नमः ।
59 ऊँ प्रतर्दनाय नमः ।
60 ऊँ प्रभूताय नमः ।
61 ऊँ त्रिककुब्धाम्ने नमः ।
62 ऊँ पवित्राय नमः।
63 ऊँ मगंलपराय नमः ।
64 ऊँ ईशानाय नमः ।
65 ऊँ प्राणदाय नमः ।
66 ऊँ प्राणाय नमः ।
67 ऊँ ज्येष्ठाय नमः ।
68 ऊँ श्रेष्ठाय नमः ।
69 ऊँ प्रजापतये नमः ।
70 ऊँ हिरण्यगर्भाय नमः ।
71 ऊँ भूगर्भाय नमः ।
72 ऊँ माधवाय नमः ।
73 ऊँ मधुसूदनाय नमः ।
74 ऊँ ईश्वराय नमः ।
75 ऊँ विक्रमिणे नमः ।
76 ऊँ धन्विने नमः ।
77 ऊँ मेधाविने नमः ।
78 ऊँ विक्रमाय नमः ।
79 ऊँ क्रमाय नमः ।
80 ऊँ अनुत्तमाय नमः ।
81 ऊँ दुराधर्षाय नमः ।
82 ऊँ कृतज्ञाय नमः ।
83 ऊँ कृतये नमः ।
84 ऊँ आत्मवते नमः ।
85 ऊँ सुरेशाय नमः ।
86 ऊँ शरणाय नमः ।
87 ऊँ शर्मणे नमः ।
88 ऊँ विश्वरेतसे नमः।
89 ऊँ प्रजाभवाय नमः ।
90 ऊँ अन्हे नमः ।
91 ऊँ संवत्सराय नमः ।
92 ऊँ व्यालाय नमः ।
93 ऊँ प्रत्ययाय नमः ।
94 ऊँ सर्वदर्शनाय नमः ।
95 ऊँ अजाय नमः ।
96 ऊँ सर्वेश्वराय नमः ।
97 ऊँ सिद्धाय नमः ।
98 ऊँ सिद्धये नमः ।
99 ऊँ सर्वादये नमः ।
100 ऊँ अच्युताय नमः ।
101 ऊँ वृषाकपये नमः ।
102 ऊँ अमेयात्मने नमः ।
103 ऊँ सर्वयोगविनिःसृताय नमः ।
104 ऊँ वसवे नमः।
105 ऊँ वसुमनसे नमः ।
106 ऊँ सत्याय नमः ।
107 ऊँ समात्मने नमः ।
108 ऊँ असम्मिताय नमः ।

Related Posts

Popular Posts

harsu brahma temple, Bhabhua Bihar

harsu brahma temple, Bhabhua Bihar

SRI CHITRAGUPTA TEMPLE, HUPPUGUDA, HYDERABAD-PARIHARA TEMPLE FOR KETU DOSHA

SRI CHITRAGUPTA TEMPLE, HUPPUGUDA, HYDERABAD-PARIHARA TEMPLE FOR KETU DOSHA

KAYASTHA SURNAMES

KAYASTHA SURNAMES

श्री चित्रगुप्त भगवान वंशावली

श्री चित्रगुप्त भगवान वंशावली

श्री चित्रगुप्त भगवान परिवार

श्री चित्रगुप्त भगवान परिवार

सूर्य देव के 108 नाम- Surya Bhagwan Ji Ke Naam

सूर्य देव के 108 नाम- Surya Bhagwan Ji Ke Naam

FAMILY OF SHEE CHITRAGUPTA JI

FAMILY OF SHEE CHITRAGUPTA JI

Kayastha culture

Kayastha culture

श्री सूर्य देव चालीसा

श्री सूर्य देव चालीसा

Powerful Mantras - मंत्रो की शक्ति

Powerful Mantras - मंत्रो की शक्ति

Beautiful idol of Maa Durga

Beautiful idol of Maa Durga

Happy Holi : IMAGES, GIF, ANIMATED GIF, WALLPAPER, STICKER FOR WHATSAPP & FACEBOOK

Happy Holi : IMAGES, GIF, ANIMATED GIF, WALLPAPER, STICKER FOR WHATSAPP & FACEBOOK

कायस्थानांसमुत्पत्ति (Kayasthanamsamutpatti) - Kayastha Utpatti with Hindi

कायस्थानांसमुत्पत्ति (Kayasthanamsamutpatti) - Kayastha Utpatti with Hindi

Hindu Calendar 2024 Festvial List

Hindu Calendar 2024 Festvial List

Kaithi script

Kaithi script

SHREE VISHNU SAHASRANAMAVALI  ।। श्री विष्णुसहस्त्रनामावलिः ।।

SHREE VISHNU SAHASRANAMAVALI ।। श्री विष्णुसहस्त्रनामावलिः ।।

Navratri Vrat Katha : नवरात्रि व्रत कथा

Navratri Vrat Katha : नवरात्रि व्रत कथा

कायस्थ समाज एवं नागपंचमी

कायस्थ समाज एवं नागपंचमी

Sunderkand Paath in hindi- सुन्दर  कांड-  जय श्री राम

Sunderkand Paath in hindi- सुन्दर कांड- जय श्री राम

देवीमाहात्म्यम्  या दुर्गा सप्तशती (मार्कण्डेय पुराण)

देवीमाहात्म्यम् या दुर्गा सप्तशती (मार्कण्डेय पुराण)