श्री सूक्तम्

श्री सूक्तम्

Posted By Admin on Saturday June 25 2022 65
Bhakti Sagar » Stotra (स्तोत्र)


श्री सूक्तम्

श्री सूक्तं Sri Suktam | Laxmi  | Mahalaxmi | Mahalakshmi मूलतः ऋग्वेद के दूसरे अध्याय के छठे सूक्त अनुष्टुप छन्द में आनंदकर्दम ऋषि द्वारा श्री देवता को समर्पित काव्यांश है।

Lakshmi (लक्ष्मी) is the goddess of wealth, fortune, and prosperity; of both material and spiritual. She is the wife and active energy (शक्ति) of Vishnu,नारायण. Maa Lakshmi is also known as Narayani, Her four hands represent the four goals of human life considered important to the Hindu way of life- dharma, kāma, artha, and moksha

Lakshmi is also called Sri or Thirumagal because she is endowed with six auspicious and divine strength even to Vishnu.

Sri Sukta, also called Sri Suktam, is a Sanskrit devotional hymn (set of slokas) revering Sri or Lakshmi, the Hindu goddess of wealth, prosperity and fertility. Sri sukta is recited, with a strict adherence to the vedic meter, to invoke the goddess' blessings.

 

 

ओम् ॥ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं-विँं॒देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑द-प्र॒बोधि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑ दे॒वीर्जु॑षताम् ॥

कां॒सो᳚स्मि॒ तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वलं॑तीं तृ॒प्तां त॒र्पयं॑तीम् ।
प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

चं॒द्रां प्र॑भा॒सां-यँ॒शसा॒ ज्वलं॑तीं॒ श्रियं॑-लोँ॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां-वृँ॑णे ॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ॑ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सानु॑दंतु मा॒यांत॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्ति॒मृ॑द्धिं द॒दातु॑ मे ॥

क्षु॒त्पि॒पा॒साम॑लां ज्ये॒ष्ठाम॒ल॒क्षीं ना॑शया॒म्यहम् ।
अभू॑ति॒मस॑मृद्धिं॒ च स॒र्वां॒ निर्णु॑द मे॒ गृहात् ॥

गं॒ध॒द्वा॒रां दु॑राध॒र्​षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् ।
ई॒श्वरीग्ं॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम् ॥

श्री᳚र्मे भ॒जतु । अल॒क्षी᳚र्मे न॒श्यतु ।

मन॑सः॒ काम॒माकू॑तिं-वाँ॒चः स॒त्यम॑शीमहि ।
प॒शू॒नाग्ं रू॒पमन्य॑स्य॒ मयि॒ श्रीः श्र॑यतां॒-यँशः॑ ॥

क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ संभ॑व क॒र्दम ।
श्रियं॑-वाँ॒सय॑ मे कु॒ले॒ मा॒तरं॑ पद्म॒मालि॑नीम् ॥

आपः॑ सृ॒जंतु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑-वाँ॒सय॑ मे कु॒ले ॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पिं॒ग॒लां प॑द्ममा॒लिनीम् ।
चं॒द्रां हि॒रण्म॑यीं-लँ॒क्ष्मीं जात॑वेदो म॒ आव॑ह ॥

आ॒र्द्रां-यँः॒ करि॑णीं-यँ॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम् ।
सू॒र्यां हि॒रण्म॑यीं-लँ॒क्ष्मीं॒ जात॑वेदो म॒ आव॑ह ॥

तां म॒ आव॑ह॒ जात॑वेदो ल॒क्षीमन॑पगा॒मिनी᳚म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्, विं॒देयं॒ पुरु॑षान॒हम् ॥

यश्शुचिः॑ प्रयतो भू॒त्वा॒ जु॒हुया॑-दाज्य॒-मन्व॑हम् ।
श्रियः॑ पं॒चद॑शर्चं च श्री॒काम॑स्सत॒तं॒ ज॑पेत् ॥

आनंदः कर्द॑मश्चै॒व चिक्ली॒त इ॑ति वि॒श्रुताः ।
ऋष॑य॒स्ते त्र॑यः पुत्राः स्व॒यं॒ श्रीरे॑व दे॒वता ॥

पद्मानने प॑द्म ऊ॒रू॒ प॒द्माक्षी प॑द्मसं॒भवे ।
त्वं मां᳚ भ॒जस्व॑ पद्मा॒क्षी ये॒न सौख्यं॑-लँभा॒म्यहम् ॥

अ॒श्वदा॑यी च गोदा॒यी॒ ध॒नदा॑यी म॒हाध॑ने ।
धनं॑ मे॒ जुष॑तां दे॒वीं स॒र्वका॑मार्थ॒ सिद्ध॑ये ॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वाजाविगो रथम् ।
प्रजानां भवसि माता आयुष्मंतं करोतु माम् ॥

चंद्राभां-लँक्ष्मीमीशानां सूर्याभां᳚ श्रियमीश्वरीम् ।
चंद्र सूर्याग्नि सर्वाभां श्री महालक्ष्मी-मुपास्महे ॥

धन-मग्नि-र्धनं-वाँयु-र्धनं सूर्यो॑ धनं-वँसुः ।
धनमिंद्रो बृहस्पति-र्वरु॑णं धनम॑श्नुते ॥

वैनतेय सोमं पिब सोमं॑ पिबतु वृत्रहा ।
सोमं॒ धनस्य सोमिनो॒ मह्यं॑ ददातु सोमिनी॑ ॥

न क्रोधो न च मात्स॒र्यं न लोभो॑ नाशुभा मतिः ।
भवंति कृत पुण्यानां भ॒क्तानां श्री सू᳚क्तं जपेत्सदा ॥

वर्​षं᳚तु॒ ते वि॑भाव॒रि॒ दि॒वो अभ्रस्य विद्यु॑तः ।
रोहं᳚तु सर्व॑बीजान्यव ब्रह्म द्वि॒षो᳚ ज॑हि ॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्म-दलायताक्षी ।
विश्वप्रिये विष्णु मनोनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।
गंभीरा वर्तनाभिः स्तनभरनमिता शुभ्र वस्तोत्तरीया ॥

लक्ष्मी-र्दिव्यै-र्गजेंद्रै-र्मणिगण खचितै-स्स्नापिता हेमकुंभैः ।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्व मांगल्ययुक्ता ॥

लक्ष्मीं क्षीर समुद्र राजतनयां श्रीरंग धामेश्वरीम् ।
दासीभूत समस्त देव वनितां-लोँकैक दीपांकुराम् ।
श्रीमन्मंद कटाक्ष लब्ध विभव ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां-वंँदे मुकुंदप्रियाम् ॥

सिद्धलक्ष्मी-र्मोक्षलक्ष्मी-र्जयलक्ष्मी-स्सरस्वती ।
श्रीलक्ष्मी-र्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौ पाशमभीति मुद्राम् ।
करैर्वहंतीं कमलासनस्थाम् ।
बालर्ककोटि प्रतिभां त्रिनेत्राम् ।
भजेऽहमंबां जगदीश्वरीं ताम् ॥

सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्य्रंबके देवी नारायणि नमोस्तुते ॥

ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि । तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त् ॥

श्री-र्वर्च॑स्व॒-मायु॑ष्य॒-मारो᳚ग्य॒-मावी॑धा॒त् पव॑मानं मही॒यते᳚ ।
धा॒न्यं ध॒नं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं᳚​वँत्स॒रं दी॒र्घमायुः॑ ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥

Related Posts

Popular Posts

harsu brahma temple, Bhabhua Bihar

harsu brahma temple, Bhabhua Bihar

SRI CHITRAGUPTA TEMPLE, HUPPUGUDA, HYDERABAD-PARIHARA TEMPLE FOR KETU DOSHA

SRI CHITRAGUPTA TEMPLE, HUPPUGUDA, HYDERABAD-PARIHARA TEMPLE FOR KETU DOSHA

KAYASTHA SURNAMES

KAYASTHA SURNAMES

श्री चित्रगुप्त भगवान वंशावली

श्री चित्रगुप्त भगवान वंशावली

श्री चित्रगुप्त भगवान परिवार

श्री चित्रगुप्त भगवान परिवार

सूर्य देव के 108 नाम- Surya Bhagwan Ji Ke Naam

सूर्य देव के 108 नाम- Surya Bhagwan Ji Ke Naam

FAMILY OF SHEE CHITRAGUPTA JI

FAMILY OF SHEE CHITRAGUPTA JI

Kayastha culture

Kayastha culture

श्री सूर्य देव चालीसा

श्री सूर्य देव चालीसा

Powerful Mantras - मंत्रो की शक्ति

Powerful Mantras - मंत्रो की शक्ति

Beautiful idol of Maa Durga

Beautiful idol of Maa Durga

Happy Holi : IMAGES, GIF, ANIMATED GIF, WALLPAPER, STICKER FOR WHATSAPP & FACEBOOK

Happy Holi : IMAGES, GIF, ANIMATED GIF, WALLPAPER, STICKER FOR WHATSAPP & FACEBOOK

कायस्थानांसमुत्पत्ति (Kayasthanamsamutpatti) - Kayastha Utpatti with Hindi

कायस्थानांसमुत्पत्ति (Kayasthanamsamutpatti) - Kayastha Utpatti with Hindi

Hindu Calendar 2024 Festvial List

Hindu Calendar 2024 Festvial List

Kaithi script

Kaithi script

SHREE VISHNU SAHASRANAMAVALI  ।। श्री विष्णुसहस्त्रनामावलिः ।।

SHREE VISHNU SAHASRANAMAVALI ।। श्री विष्णुसहस्त्रनामावलिः ।।

Navratri Vrat Katha : नवरात्रि व्रत कथा

Navratri Vrat Katha : नवरात्रि व्रत कथा

कायस्थ समाज एवं नागपंचमी

कायस्थ समाज एवं नागपंचमी

Sunderkand Paath in hindi- सुन्दर  कांड-  जय श्री राम

Sunderkand Paath in hindi- सुन्दर कांड- जय श्री राम

देवीमाहात्म्यम्  या दुर्गा सप्तशती (मार्कण्डेय पुराण)

देवीमाहात्म्यम् या दुर्गा सप्तशती (मार्कण्डेय पुराण)